Declension table of ?abhiṣecitā

Deva

FeminineSingularDualPlural
Nominativeabhiṣecitā abhiṣecite abhiṣecitāḥ
Vocativeabhiṣecite abhiṣecite abhiṣecitāḥ
Accusativeabhiṣecitām abhiṣecite abhiṣecitāḥ
Instrumentalabhiṣecitayā abhiṣecitābhyām abhiṣecitābhiḥ
Dativeabhiṣecitāyai abhiṣecitābhyām abhiṣecitābhyaḥ
Ablativeabhiṣecitāyāḥ abhiṣecitābhyām abhiṣecitābhyaḥ
Genitiveabhiṣecitāyāḥ abhiṣecitayoḥ abhiṣecitānām
Locativeabhiṣecitāyām abhiṣecitayoḥ abhiṣecitāsu

Adverb -abhiṣecitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria