Declension table of ?abhiṣecita

Deva

MasculineSingularDualPlural
Nominativeabhiṣecitaḥ abhiṣecitau abhiṣecitāḥ
Vocativeabhiṣecita abhiṣecitau abhiṣecitāḥ
Accusativeabhiṣecitam abhiṣecitau abhiṣecitān
Instrumentalabhiṣecitena abhiṣecitābhyām abhiṣecitaiḥ abhiṣecitebhiḥ
Dativeabhiṣecitāya abhiṣecitābhyām abhiṣecitebhyaḥ
Ablativeabhiṣecitāt abhiṣecitābhyām abhiṣecitebhyaḥ
Genitiveabhiṣecitasya abhiṣecitayoḥ abhiṣecitānām
Locativeabhiṣecite abhiṣecitayoḥ abhiṣeciteṣu

Compound abhiṣecita -

Adverb -abhiṣecitam -abhiṣecitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria