Declension table of abhiṣecanīya

Deva

MasculineSingularDualPlural
Nominativeabhiṣecanīyaḥ abhiṣecanīyau abhiṣecanīyāḥ
Vocativeabhiṣecanīya abhiṣecanīyau abhiṣecanīyāḥ
Accusativeabhiṣecanīyam abhiṣecanīyau abhiṣecanīyān
Instrumentalabhiṣecanīyena abhiṣecanīyābhyām abhiṣecanīyaiḥ abhiṣecanīyebhiḥ
Dativeabhiṣecanīyāya abhiṣecanīyābhyām abhiṣecanīyebhyaḥ
Ablativeabhiṣecanīyāt abhiṣecanīyābhyām abhiṣecanīyebhyaḥ
Genitiveabhiṣecanīyasya abhiṣecanīyayoḥ abhiṣecanīyānām
Locativeabhiṣecanīye abhiṣecanīyayoḥ abhiṣecanīyeṣu

Compound abhiṣecanīya -

Adverb -abhiṣecanīyam -abhiṣecanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria