Declension table of ?abhiṣeṇana

Deva

NeuterSingularDualPlural
Nominativeabhiṣeṇanam abhiṣeṇane abhiṣeṇanāni
Vocativeabhiṣeṇana abhiṣeṇane abhiṣeṇanāni
Accusativeabhiṣeṇanam abhiṣeṇane abhiṣeṇanāni
Instrumentalabhiṣeṇanena abhiṣeṇanābhyām abhiṣeṇanaiḥ
Dativeabhiṣeṇanāya abhiṣeṇanābhyām abhiṣeṇanebhyaḥ
Ablativeabhiṣeṇanāt abhiṣeṇanābhyām abhiṣeṇanebhyaḥ
Genitiveabhiṣeṇanasya abhiṣeṇanayoḥ abhiṣeṇanānām
Locativeabhiṣeṇane abhiṣeṇanayoḥ abhiṣeṇaneṣu

Compound abhiṣeṇana -

Adverb -abhiṣeṇanam -abhiṣeṇanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria