Declension table of ?abhiṣavaṇīyā

Deva

FeminineSingularDualPlural
Nominativeabhiṣavaṇīyā abhiṣavaṇīye abhiṣavaṇīyāḥ
Vocativeabhiṣavaṇīye abhiṣavaṇīye abhiṣavaṇīyāḥ
Accusativeabhiṣavaṇīyām abhiṣavaṇīye abhiṣavaṇīyāḥ
Instrumentalabhiṣavaṇīyayā abhiṣavaṇīyābhyām abhiṣavaṇīyābhiḥ
Dativeabhiṣavaṇīyāyai abhiṣavaṇīyābhyām abhiṣavaṇīyābhyaḥ
Ablativeabhiṣavaṇīyāyāḥ abhiṣavaṇīyābhyām abhiṣavaṇīyābhyaḥ
Genitiveabhiṣavaṇīyāyāḥ abhiṣavaṇīyayoḥ abhiṣavaṇīyānām
Locativeabhiṣavaṇīyāyām abhiṣavaṇīyayoḥ abhiṣavaṇīyāsu

Adverb -abhiṣavaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria