Declension table of ?abhiṣavaṇīya

Deva

MasculineSingularDualPlural
Nominativeabhiṣavaṇīyaḥ abhiṣavaṇīyau abhiṣavaṇīyāḥ
Vocativeabhiṣavaṇīya abhiṣavaṇīyau abhiṣavaṇīyāḥ
Accusativeabhiṣavaṇīyam abhiṣavaṇīyau abhiṣavaṇīyān
Instrumentalabhiṣavaṇīyena abhiṣavaṇīyābhyām abhiṣavaṇīyaiḥ abhiṣavaṇīyebhiḥ
Dativeabhiṣavaṇīyāya abhiṣavaṇīyābhyām abhiṣavaṇīyebhyaḥ
Ablativeabhiṣavaṇīyāt abhiṣavaṇīyābhyām abhiṣavaṇīyebhyaḥ
Genitiveabhiṣavaṇīyasya abhiṣavaṇīyayoḥ abhiṣavaṇīyānām
Locativeabhiṣavaṇīye abhiṣavaṇīyayoḥ abhiṣavaṇīyeṣu

Compound abhiṣavaṇīya -

Adverb -abhiṣavaṇīyam -abhiṣavaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria