Declension table of abhiṣavaṇa

Deva

NeuterSingularDualPlural
Nominativeabhiṣavaṇam abhiṣavaṇe abhiṣavaṇāni
Vocativeabhiṣavaṇa abhiṣavaṇe abhiṣavaṇāni
Accusativeabhiṣavaṇam abhiṣavaṇe abhiṣavaṇāni
Instrumentalabhiṣavaṇena abhiṣavaṇābhyām abhiṣavaṇaiḥ
Dativeabhiṣavaṇāya abhiṣavaṇābhyām abhiṣavaṇebhyaḥ
Ablativeabhiṣavaṇāt abhiṣavaṇābhyām abhiṣavaṇebhyaḥ
Genitiveabhiṣavaṇasya abhiṣavaṇayoḥ abhiṣavaṇānām
Locativeabhiṣavaṇe abhiṣavaṇayoḥ abhiṣavaṇeṣu

Compound abhiṣavaṇa -

Adverb -abhiṣavaṇam -abhiṣavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria