Declension table of abhiṣava

Deva

NeuterSingularDualPlural
Nominativeabhiṣavam abhiṣave abhiṣavāṇi
Vocativeabhiṣava abhiṣave abhiṣavāṇi
Accusativeabhiṣavam abhiṣave abhiṣavāṇi
Instrumentalabhiṣaveṇa abhiṣavābhyām abhiṣavaiḥ
Dativeabhiṣavāya abhiṣavābhyām abhiṣavebhyaḥ
Ablativeabhiṣavāt abhiṣavābhyām abhiṣavebhyaḥ
Genitiveabhiṣavasya abhiṣavayoḥ abhiṣavāṇām
Locativeabhiṣave abhiṣavayoḥ abhiṣaveṣu

Compound abhiṣava -

Adverb -abhiṣavam -abhiṣavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria