Declension table of ?abhiṣaktā

Deva

FeminineSingularDualPlural
Nominativeabhiṣaktā abhiṣakte abhiṣaktāḥ
Vocativeabhiṣakte abhiṣakte abhiṣaktāḥ
Accusativeabhiṣaktām abhiṣakte abhiṣaktāḥ
Instrumentalabhiṣaktayā abhiṣaktābhyām abhiṣaktābhiḥ
Dativeabhiṣaktāyai abhiṣaktābhyām abhiṣaktābhyaḥ
Ablativeabhiṣaktāyāḥ abhiṣaktābhyām abhiṣaktābhyaḥ
Genitiveabhiṣaktāyāḥ abhiṣaktayoḥ abhiṣaktānām
Locativeabhiṣaktāyām abhiṣaktayoḥ abhiṣaktāsu

Adverb -abhiṣaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria