Declension table of ?abhiṣakta

Deva

NeuterSingularDualPlural
Nominativeabhiṣaktam abhiṣakte abhiṣaktāni
Vocativeabhiṣakta abhiṣakte abhiṣaktāni
Accusativeabhiṣaktam abhiṣakte abhiṣaktāni
Instrumentalabhiṣaktena abhiṣaktābhyām abhiṣaktaiḥ
Dativeabhiṣaktāya abhiṣaktābhyām abhiṣaktebhyaḥ
Ablativeabhiṣaktāt abhiṣaktābhyām abhiṣaktebhyaḥ
Genitiveabhiṣaktasya abhiṣaktayoḥ abhiṣaktānām
Locativeabhiṣakte abhiṣaktayoḥ abhiṣakteṣu

Compound abhiṣakta -

Adverb -abhiṣaktam -abhiṣaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria