Declension table of ?abhiṣakta

Deva

MasculineSingularDualPlural
Nominativeabhiṣaktaḥ abhiṣaktau abhiṣaktāḥ
Vocativeabhiṣakta abhiṣaktau abhiṣaktāḥ
Accusativeabhiṣaktam abhiṣaktau abhiṣaktān
Instrumentalabhiṣaktena abhiṣaktābhyām abhiṣaktaiḥ abhiṣaktebhiḥ
Dativeabhiṣaktāya abhiṣaktābhyām abhiṣaktebhyaḥ
Ablativeabhiṣaktāt abhiṣaktābhyām abhiṣaktebhyaḥ
Genitiveabhiṣaktasya abhiṣaktayoḥ abhiṣaktānām
Locativeabhiṣakte abhiṣaktayoḥ abhiṣakteṣu

Compound abhiṣakta -

Adverb -abhiṣaktam -abhiṣaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria