Declension table of ?abhiṣaha

Deva

MasculineSingularDualPlural
Nominativeabhiṣahaḥ abhiṣahau abhiṣahāḥ
Vocativeabhiṣaha abhiṣahau abhiṣahāḥ
Accusativeabhiṣaham abhiṣahau abhiṣahān
Instrumentalabhiṣaheṇa abhiṣahābhyām abhiṣahaiḥ abhiṣahebhiḥ
Dativeabhiṣahāya abhiṣahābhyām abhiṣahebhyaḥ
Ablativeabhiṣahāt abhiṣahābhyām abhiṣahebhyaḥ
Genitiveabhiṣahasya abhiṣahayoḥ abhiṣahāṇām
Locativeabhiṣahe abhiṣahayoḥ abhiṣaheṣu

Compound abhiṣaha -

Adverb -abhiṣaham -abhiṣahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria