Declension table of ?abhiṣaṅgin

Deva

NeuterSingularDualPlural
Nominativeabhiṣaṅgi abhiṣaṅgiṇī abhiṣaṅgīṇi
Vocativeabhiṣaṅgin abhiṣaṅgi abhiṣaṅgiṇī abhiṣaṅgīṇi
Accusativeabhiṣaṅgi abhiṣaṅgiṇī abhiṣaṅgīṇi
Instrumentalabhiṣaṅgiṇā abhiṣaṅgibhyām abhiṣaṅgibhiḥ
Dativeabhiṣaṅgiṇe abhiṣaṅgibhyām abhiṣaṅgibhyaḥ
Ablativeabhiṣaṅgiṇaḥ abhiṣaṅgibhyām abhiṣaṅgibhyaḥ
Genitiveabhiṣaṅgiṇaḥ abhiṣaṅgiṇoḥ abhiṣaṅgiṇām
Locativeabhiṣaṅgiṇi abhiṣaṅgiṇoḥ abhiṣaṅgiṣu

Compound abhiṣaṅgi -

Adverb -abhiṣaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria