Declension table of ?abhiṣaṅgin

Deva

MasculineSingularDualPlural
Nominativeabhiṣaṅgī abhiṣaṅgiṇau abhiṣaṅgiṇaḥ
Vocativeabhiṣaṅgin abhiṣaṅgiṇau abhiṣaṅgiṇaḥ
Accusativeabhiṣaṅgiṇam abhiṣaṅgiṇau abhiṣaṅgiṇaḥ
Instrumentalabhiṣaṅgiṇā abhiṣaṅgibhyām abhiṣaṅgibhiḥ
Dativeabhiṣaṅgiṇe abhiṣaṅgibhyām abhiṣaṅgibhyaḥ
Ablativeabhiṣaṅgiṇaḥ abhiṣaṅgibhyām abhiṣaṅgibhyaḥ
Genitiveabhiṣaṅgiṇaḥ abhiṣaṅgiṇoḥ abhiṣaṅgiṇām
Locativeabhiṣaṅgiṇi abhiṣaṅgiṇoḥ abhiṣaṅgiṣu

Compound abhiṣaṅgi -

Adverb -abhiṣaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria