Declension table of ?abhiṣaṅgiṇī

Deva

FeminineSingularDualPlural
Nominativeabhiṣaṅgiṇī abhiṣaṅgiṇyau abhiṣaṅgiṇyaḥ
Vocativeabhiṣaṅgiṇi abhiṣaṅgiṇyau abhiṣaṅgiṇyaḥ
Accusativeabhiṣaṅgiṇīm abhiṣaṅgiṇyau abhiṣaṅgiṇīḥ
Instrumentalabhiṣaṅgiṇyā abhiṣaṅgiṇībhyām abhiṣaṅgiṇībhiḥ
Dativeabhiṣaṅgiṇyai abhiṣaṅgiṇībhyām abhiṣaṅgiṇībhyaḥ
Ablativeabhiṣaṅgiṇyāḥ abhiṣaṅgiṇībhyām abhiṣaṅgiṇībhyaḥ
Genitiveabhiṣaṅgiṇyāḥ abhiṣaṅgiṇyoḥ abhiṣaṅgiṇīnām
Locativeabhiṣaṅgiṇyām abhiṣaṅgiṇyoḥ abhiṣaṅgiṇīṣu

Compound abhiṣaṅgiṇi - abhiṣaṅgiṇī -

Adverb -abhiṣaṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria