Declension table of ?abhiṣac

Deva

MasculineSingularDualPlural
Nominativeabhiṣaṅ abhiṣañcau abhiṣañcaḥ
Vocativeabhiṣaṅ abhiṣañcau abhiṣañcaḥ
Accusativeabhiṣañcam abhiṣañcau abhiṣīcaḥ
Instrumentalabhiṣīcā abhiṣagbhyām abhiṣagbhiḥ
Dativeabhiṣīce abhiṣagbhyām abhiṣagbhyaḥ
Ablativeabhiṣīcaḥ abhiṣagbhyām abhiṣagbhyaḥ
Genitiveabhiṣīcaḥ abhiṣīcoḥ abhiṣīcām
Locativeabhiṣīci abhiṣīcoḥ abhiṣakṣu

Compound abhiṣak -

Adverb -abhiṣaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria