Declension table of ?abhiṣāvaka

Deva

MasculineSingularDualPlural
Nominativeabhiṣāvakaḥ abhiṣāvakau abhiṣāvakāḥ
Vocativeabhiṣāvaka abhiṣāvakau abhiṣāvakāḥ
Accusativeabhiṣāvakam abhiṣāvakau abhiṣāvakān
Instrumentalabhiṣāvakeṇa abhiṣāvakābhyām abhiṣāvakaiḥ abhiṣāvakebhiḥ
Dativeabhiṣāvakāya abhiṣāvakābhyām abhiṣāvakebhyaḥ
Ablativeabhiṣāvakāt abhiṣāvakābhyām abhiṣāvakebhyaḥ
Genitiveabhiṣāvakasya abhiṣāvakayoḥ abhiṣāvakāṇām
Locativeabhiṣāvake abhiṣāvakayoḥ abhiṣāvakeṣu

Compound abhiṣāvaka -

Adverb -abhiṣāvakam -abhiṣāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria