Declension table of ?abhiṣātā

Deva

FeminineSingularDualPlural
Nominativeabhiṣātā abhiṣāte abhiṣātāḥ
Vocativeabhiṣāte abhiṣāte abhiṣātāḥ
Accusativeabhiṣātām abhiṣāte abhiṣātāḥ
Instrumentalabhiṣātayā abhiṣātābhyām abhiṣātābhiḥ
Dativeabhiṣātāyai abhiṣātābhyām abhiṣātābhyaḥ
Ablativeabhiṣātāyāḥ abhiṣātābhyām abhiṣātābhyaḥ
Genitiveabhiṣātāyāḥ abhiṣātayoḥ abhiṣātānām
Locativeabhiṣātāyām abhiṣātayoḥ abhiṣātāsu

Adverb -abhiṣātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria