Declension table of ?abhiṣāta

Deva

NeuterSingularDualPlural
Nominativeabhiṣātam abhiṣāte abhiṣātāni
Vocativeabhiṣāta abhiṣāte abhiṣātāni
Accusativeabhiṣātam abhiṣāte abhiṣātāni
Instrumentalabhiṣātena abhiṣātābhyām abhiṣātaiḥ
Dativeabhiṣātāya abhiṣātābhyām abhiṣātebhyaḥ
Ablativeabhiṣātāt abhiṣātābhyām abhiṣātebhyaḥ
Genitiveabhiṣātasya abhiṣātayoḥ abhiṣātānām
Locativeabhiṣāte abhiṣātayoḥ abhiṣāteṣu

Compound abhiṣāta -

Adverb -abhiṣātam -abhiṣātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria