Declension table of ?abhiṣāta

Deva

MasculineSingularDualPlural
Nominativeabhiṣātaḥ abhiṣātau abhiṣātāḥ
Vocativeabhiṣāta abhiṣātau abhiṣātāḥ
Accusativeabhiṣātam abhiṣātau abhiṣātān
Instrumentalabhiṣātena abhiṣātābhyām abhiṣātaiḥ abhiṣātebhiḥ
Dativeabhiṣātāya abhiṣātābhyām abhiṣātebhyaḥ
Ablativeabhiṣātāt abhiṣātābhyām abhiṣātebhyaḥ
Genitiveabhiṣātasya abhiṣātayoḥ abhiṣātānām
Locativeabhiṣāte abhiṣātayoḥ abhiṣāteṣu

Compound abhiṣāta -

Adverb -abhiṣātam -abhiṣātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria