Declension table of ?abhiṣaṇṇā

Deva

FeminineSingularDualPlural
Nominativeabhiṣaṇṇā abhiṣaṇṇe abhiṣaṇṇāḥ
Vocativeabhiṣaṇṇe abhiṣaṇṇe abhiṣaṇṇāḥ
Accusativeabhiṣaṇṇām abhiṣaṇṇe abhiṣaṇṇāḥ
Instrumentalabhiṣaṇṇayā abhiṣaṇṇābhyām abhiṣaṇṇābhiḥ
Dativeabhiṣaṇṇāyai abhiṣaṇṇābhyām abhiṣaṇṇābhyaḥ
Ablativeabhiṣaṇṇāyāḥ abhiṣaṇṇābhyām abhiṣaṇṇābhyaḥ
Genitiveabhiṣaṇṇāyāḥ abhiṣaṇṇayoḥ abhiṣaṇṇānām
Locativeabhiṣaṇṇāyām abhiṣaṇṇayoḥ abhiṣaṇṇāsu

Adverb -abhiṣaṇṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria