Declension table of ?abhiṣṭuvat

Deva

MasculineSingularDualPlural
Nominativeabhiṣṭuvān abhiṣṭuvantau abhiṣṭuvantaḥ
Vocativeabhiṣṭuvan abhiṣṭuvantau abhiṣṭuvantaḥ
Accusativeabhiṣṭuvantam abhiṣṭuvantau abhiṣṭuvataḥ
Instrumentalabhiṣṭuvatā abhiṣṭuvadbhyām abhiṣṭuvadbhiḥ
Dativeabhiṣṭuvate abhiṣṭuvadbhyām abhiṣṭuvadbhyaḥ
Ablativeabhiṣṭuvataḥ abhiṣṭuvadbhyām abhiṣṭuvadbhyaḥ
Genitiveabhiṣṭuvataḥ abhiṣṭuvatoḥ abhiṣṭuvatām
Locativeabhiṣṭuvati abhiṣṭuvatoḥ abhiṣṭuvatsu

Compound abhiṣṭuvat -

Adverb -abhiṣṭuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria