Declension table of ?abhiṣṭuvānā

Deva

FeminineSingularDualPlural
Nominativeabhiṣṭuvānā abhiṣṭuvāne abhiṣṭuvānāḥ
Vocativeabhiṣṭuvāne abhiṣṭuvāne abhiṣṭuvānāḥ
Accusativeabhiṣṭuvānām abhiṣṭuvāne abhiṣṭuvānāḥ
Instrumentalabhiṣṭuvānayā abhiṣṭuvānābhyām abhiṣṭuvānābhiḥ
Dativeabhiṣṭuvānāyai abhiṣṭuvānābhyām abhiṣṭuvānābhyaḥ
Ablativeabhiṣṭuvānāyāḥ abhiṣṭuvānābhyām abhiṣṭuvānābhyaḥ
Genitiveabhiṣṭuvānāyāḥ abhiṣṭuvānayoḥ abhiṣṭuvānānām
Locativeabhiṣṭuvānāyām abhiṣṭuvānayoḥ abhiṣṭuvānāsu

Adverb -abhiṣṭuvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria