Declension table of ?abhiṣṭuvāna

Deva

NeuterSingularDualPlural
Nominativeabhiṣṭuvānam abhiṣṭuvāne abhiṣṭuvānāni
Vocativeabhiṣṭuvāna abhiṣṭuvāne abhiṣṭuvānāni
Accusativeabhiṣṭuvānam abhiṣṭuvāne abhiṣṭuvānāni
Instrumentalabhiṣṭuvānena abhiṣṭuvānābhyām abhiṣṭuvānaiḥ
Dativeabhiṣṭuvānāya abhiṣṭuvānābhyām abhiṣṭuvānebhyaḥ
Ablativeabhiṣṭuvānāt abhiṣṭuvānābhyām abhiṣṭuvānebhyaḥ
Genitiveabhiṣṭuvānasya abhiṣṭuvānayoḥ abhiṣṭuvānānām
Locativeabhiṣṭuvāne abhiṣṭuvānayoḥ abhiṣṭuvāneṣu

Compound abhiṣṭuvāna -

Adverb -abhiṣṭuvānam -abhiṣṭuvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria