Declension table of ?abhiṣṭuvāna

Deva

MasculineSingularDualPlural
Nominativeabhiṣṭuvānaḥ abhiṣṭuvānau abhiṣṭuvānāḥ
Vocativeabhiṣṭuvāna abhiṣṭuvānau abhiṣṭuvānāḥ
Accusativeabhiṣṭuvānam abhiṣṭuvānau abhiṣṭuvānān
Instrumentalabhiṣṭuvānena abhiṣṭuvānābhyām abhiṣṭuvānaiḥ abhiṣṭuvānebhiḥ
Dativeabhiṣṭuvānāya abhiṣṭuvānābhyām abhiṣṭuvānebhyaḥ
Ablativeabhiṣṭuvānāt abhiṣṭuvānābhyām abhiṣṭuvānebhyaḥ
Genitiveabhiṣṭuvānasya abhiṣṭuvānayoḥ abhiṣṭuvānānām
Locativeabhiṣṭuvāne abhiṣṭuvānayoḥ abhiṣṭuvāneṣu

Compound abhiṣṭuvāna -

Adverb -abhiṣṭuvānam -abhiṣṭuvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria