Declension table of abhiṣṭuta

Deva

NeuterSingularDualPlural
Nominativeabhiṣṭutam abhiṣṭute abhiṣṭutāni
Vocativeabhiṣṭuta abhiṣṭute abhiṣṭutāni
Accusativeabhiṣṭutam abhiṣṭute abhiṣṭutāni
Instrumentalabhiṣṭutena abhiṣṭutābhyām abhiṣṭutaiḥ
Dativeabhiṣṭutāya abhiṣṭutābhyām abhiṣṭutebhyaḥ
Ablativeabhiṣṭutāt abhiṣṭutābhyām abhiṣṭutebhyaḥ
Genitiveabhiṣṭutasya abhiṣṭutayoḥ abhiṣṭutānām
Locativeabhiṣṭute abhiṣṭutayoḥ abhiṣṭuteṣu

Compound abhiṣṭuta -

Adverb -abhiṣṭutam -abhiṣṭutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria