Declension table of ?abhiṣṭiśavasā

Deva

FeminineSingularDualPlural
Nominativeabhiṣṭiśavasā abhiṣṭiśavase abhiṣṭiśavasāḥ
Vocativeabhiṣṭiśavase abhiṣṭiśavase abhiṣṭiśavasāḥ
Accusativeabhiṣṭiśavasām abhiṣṭiśavase abhiṣṭiśavasāḥ
Instrumentalabhiṣṭiśavasayā abhiṣṭiśavasābhyām abhiṣṭiśavasābhiḥ
Dativeabhiṣṭiśavasāyai abhiṣṭiśavasābhyām abhiṣṭiśavasābhyaḥ
Ablativeabhiṣṭiśavasāyāḥ abhiṣṭiśavasābhyām abhiṣṭiśavasābhyaḥ
Genitiveabhiṣṭiśavasāyāḥ abhiṣṭiśavasayoḥ abhiṣṭiśavasānām
Locativeabhiṣṭiśavasāyām abhiṣṭiśavasayoḥ abhiṣṭiśavasāsu

Adverb -abhiṣṭiśavasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria