Declension table of ?abhiṣṭipā

Deva

FeminineSingularDualPlural
Nominativeabhiṣṭipā abhiṣṭipe abhiṣṭipāḥ
Vocativeabhiṣṭipe abhiṣṭipe abhiṣṭipāḥ
Accusativeabhiṣṭipām abhiṣṭipe abhiṣṭipāḥ
Instrumentalabhiṣṭipayā abhiṣṭipābhyām abhiṣṭipābhiḥ
Dativeabhiṣṭipāyai abhiṣṭipābhyām abhiṣṭipābhyaḥ
Ablativeabhiṣṭipāyāḥ abhiṣṭipābhyām abhiṣṭipābhyaḥ
Genitiveabhiṣṭipāyāḥ abhiṣṭipayoḥ abhiṣṭipānām
Locativeabhiṣṭipāyām abhiṣṭipayoḥ abhiṣṭipāsu

Adverb -abhiṣṭipam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria