Declension table of ?abhiṣṭimatā

Deva

FeminineSingularDualPlural
Nominativeabhiṣṭimatā abhiṣṭimate abhiṣṭimatāḥ
Vocativeabhiṣṭimate abhiṣṭimate abhiṣṭimatāḥ
Accusativeabhiṣṭimatām abhiṣṭimate abhiṣṭimatāḥ
Instrumentalabhiṣṭimatayā abhiṣṭimatābhyām abhiṣṭimatābhiḥ
Dativeabhiṣṭimatāyai abhiṣṭimatābhyām abhiṣṭimatābhyaḥ
Ablativeabhiṣṭimatāyāḥ abhiṣṭimatābhyām abhiṣṭimatābhyaḥ
Genitiveabhiṣṭimatāyāḥ abhiṣṭimatayoḥ abhiṣṭimatānām
Locativeabhiṣṭimatāyām abhiṣṭimatayoḥ abhiṣṭimatāsu

Adverb -abhiṣṭimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria