Declension table of ?abhiṣṭimat

Deva

NeuterSingularDualPlural
Nominativeabhiṣṭimat abhiṣṭimantī abhiṣṭimatī abhiṣṭimanti
Vocativeabhiṣṭimat abhiṣṭimantī abhiṣṭimatī abhiṣṭimanti
Accusativeabhiṣṭimat abhiṣṭimantī abhiṣṭimatī abhiṣṭimanti
Instrumentalabhiṣṭimatā abhiṣṭimadbhyām abhiṣṭimadbhiḥ
Dativeabhiṣṭimate abhiṣṭimadbhyām abhiṣṭimadbhyaḥ
Ablativeabhiṣṭimataḥ abhiṣṭimadbhyām abhiṣṭimadbhyaḥ
Genitiveabhiṣṭimataḥ abhiṣṭimatoḥ abhiṣṭimatām
Locativeabhiṣṭimati abhiṣṭimatoḥ abhiṣṭimatsu

Adverb -abhiṣṭimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria