Declension table of ?abhiṣṭimat

Deva

MasculineSingularDualPlural
Nominativeabhiṣṭimān abhiṣṭimantau abhiṣṭimantaḥ
Vocativeabhiṣṭiman abhiṣṭimantau abhiṣṭimantaḥ
Accusativeabhiṣṭimantam abhiṣṭimantau abhiṣṭimataḥ
Instrumentalabhiṣṭimatā abhiṣṭimadbhyām abhiṣṭimadbhiḥ
Dativeabhiṣṭimate abhiṣṭimadbhyām abhiṣṭimadbhyaḥ
Ablativeabhiṣṭimataḥ abhiṣṭimadbhyām abhiṣṭimadbhyaḥ
Genitiveabhiṣṭimataḥ abhiṣṭimatoḥ abhiṣṭimatām
Locativeabhiṣṭimati abhiṣṭimatoḥ abhiṣṭimatsu

Compound abhiṣṭimat -

Adverb -abhiṣṭimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria