Declension table of ?abhiṣṭikṛtā

Deva

FeminineSingularDualPlural
Nominativeabhiṣṭikṛtā abhiṣṭikṛte abhiṣṭikṛtāḥ
Vocativeabhiṣṭikṛte abhiṣṭikṛte abhiṣṭikṛtāḥ
Accusativeabhiṣṭikṛtām abhiṣṭikṛte abhiṣṭikṛtāḥ
Instrumentalabhiṣṭikṛtayā abhiṣṭikṛtābhyām abhiṣṭikṛtābhiḥ
Dativeabhiṣṭikṛtāyai abhiṣṭikṛtābhyām abhiṣṭikṛtābhyaḥ
Ablativeabhiṣṭikṛtāyāḥ abhiṣṭikṛtābhyām abhiṣṭikṛtābhyaḥ
Genitiveabhiṣṭikṛtāyāḥ abhiṣṭikṛtayoḥ abhiṣṭikṛtānām
Locativeabhiṣṭikṛtāyām abhiṣṭikṛtayoḥ abhiṣṭikṛtāsu

Adverb -abhiṣṭikṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria