Declension table of ?abhiṣṭikṛt

Deva

NeuterSingularDualPlural
Nominativeabhiṣṭikṛt abhiṣṭikṛtī abhiṣṭikṛnti
Vocativeabhiṣṭikṛt abhiṣṭikṛtī abhiṣṭikṛnti
Accusativeabhiṣṭikṛt abhiṣṭikṛtī abhiṣṭikṛnti
Instrumentalabhiṣṭikṛtā abhiṣṭikṛdbhyām abhiṣṭikṛdbhiḥ
Dativeabhiṣṭikṛte abhiṣṭikṛdbhyām abhiṣṭikṛdbhyaḥ
Ablativeabhiṣṭikṛtaḥ abhiṣṭikṛdbhyām abhiṣṭikṛdbhyaḥ
Genitiveabhiṣṭikṛtaḥ abhiṣṭikṛtoḥ abhiṣṭikṛtām
Locativeabhiṣṭikṛti abhiṣṭikṛtoḥ abhiṣṭikṛtsu

Compound abhiṣṭikṛt -

Adverb -abhiṣṭikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria