Declension table of ?abhiṣṭikṛt

Deva

MasculineSingularDualPlural
Nominativeabhiṣṭikṛt abhiṣṭikṛtau abhiṣṭikṛtaḥ
Vocativeabhiṣṭikṛt abhiṣṭikṛtau abhiṣṭikṛtaḥ
Accusativeabhiṣṭikṛtam abhiṣṭikṛtau abhiṣṭikṛtaḥ
Instrumentalabhiṣṭikṛtā abhiṣṭikṛdbhyām abhiṣṭikṛdbhiḥ
Dativeabhiṣṭikṛte abhiṣṭikṛdbhyām abhiṣṭikṛdbhyaḥ
Ablativeabhiṣṭikṛtaḥ abhiṣṭikṛdbhyām abhiṣṭikṛdbhyaḥ
Genitiveabhiṣṭikṛtaḥ abhiṣṭikṛtoḥ abhiṣṭikṛtām
Locativeabhiṣṭikṛti abhiṣṭikṛtoḥ abhiṣṭikṛtsu

Compound abhiṣṭikṛt -

Adverb -abhiṣṭikṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria