Declension table of ?abhiṣṭidyumnā

Deva

FeminineSingularDualPlural
Nominativeabhiṣṭidyumnā abhiṣṭidyumne abhiṣṭidyumnāḥ
Vocativeabhiṣṭidyumne abhiṣṭidyumne abhiṣṭidyumnāḥ
Accusativeabhiṣṭidyumnām abhiṣṭidyumne abhiṣṭidyumnāḥ
Instrumentalabhiṣṭidyumnayā abhiṣṭidyumnābhyām abhiṣṭidyumnābhiḥ
Dativeabhiṣṭidyumnāyai abhiṣṭidyumnābhyām abhiṣṭidyumnābhyaḥ
Ablativeabhiṣṭidyumnāyāḥ abhiṣṭidyumnābhyām abhiṣṭidyumnābhyaḥ
Genitiveabhiṣṭidyumnāyāḥ abhiṣṭidyumnayoḥ abhiṣṭidyumnānām
Locativeabhiṣṭidyumnāyām abhiṣṭidyumnayoḥ abhiṣṭidyumnāsu

Adverb -abhiṣṭidyumnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria