Declension table of ?abhiṣṭidyumna

Deva

NeuterSingularDualPlural
Nominativeabhiṣṭidyumnam abhiṣṭidyumne abhiṣṭidyumnāni
Vocativeabhiṣṭidyumna abhiṣṭidyumne abhiṣṭidyumnāni
Accusativeabhiṣṭidyumnam abhiṣṭidyumne abhiṣṭidyumnāni
Instrumentalabhiṣṭidyumnena abhiṣṭidyumnābhyām abhiṣṭidyumnaiḥ
Dativeabhiṣṭidyumnāya abhiṣṭidyumnābhyām abhiṣṭidyumnebhyaḥ
Ablativeabhiṣṭidyumnāt abhiṣṭidyumnābhyām abhiṣṭidyumnebhyaḥ
Genitiveabhiṣṭidyumnasya abhiṣṭidyumnayoḥ abhiṣṭidyumnānām
Locativeabhiṣṭidyumne abhiṣṭidyumnayoḥ abhiṣṭidyumneṣu

Compound abhiṣṭidyumna -

Adverb -abhiṣṭidyumnam -abhiṣṭidyumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria