Declension table of ?abhiṣṭidyumna

Deva

MasculineSingularDualPlural
Nominativeabhiṣṭidyumnaḥ abhiṣṭidyumnau abhiṣṭidyumnāḥ
Vocativeabhiṣṭidyumna abhiṣṭidyumnau abhiṣṭidyumnāḥ
Accusativeabhiṣṭidyumnam abhiṣṭidyumnau abhiṣṭidyumnān
Instrumentalabhiṣṭidyumnena abhiṣṭidyumnābhyām abhiṣṭidyumnaiḥ abhiṣṭidyumnebhiḥ
Dativeabhiṣṭidyumnāya abhiṣṭidyumnābhyām abhiṣṭidyumnebhyaḥ
Ablativeabhiṣṭidyumnāt abhiṣṭidyumnābhyām abhiṣṭidyumnebhyaḥ
Genitiveabhiṣṭidyumnasya abhiṣṭidyumnayoḥ abhiṣṭidyumnānām
Locativeabhiṣṭidyumne abhiṣṭidyumnayoḥ abhiṣṭidyumneṣu

Compound abhiṣṭidyumna -

Adverb -abhiṣṭidyumnam -abhiṣṭidyumnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria