Declension table of ?abhiṣṭi

Deva

FeminineSingularDualPlural
Nominativeabhiṣṭiḥ abhiṣṭī abhiṣṭayaḥ
Vocativeabhiṣṭe abhiṣṭī abhiṣṭayaḥ
Accusativeabhiṣṭim abhiṣṭī abhiṣṭīḥ
Instrumentalabhiṣṭyā abhiṣṭibhyām abhiṣṭibhiḥ
Dativeabhiṣṭyai abhiṣṭaye abhiṣṭibhyām abhiṣṭibhyaḥ
Ablativeabhiṣṭyāḥ abhiṣṭeḥ abhiṣṭibhyām abhiṣṭibhyaḥ
Genitiveabhiṣṭyāḥ abhiṣṭeḥ abhiṣṭyoḥ abhiṣṭīnām
Locativeabhiṣṭyām abhiṣṭau abhiṣṭyoḥ abhiṣṭiṣu

Compound abhiṣṭi -

Adverb -abhiṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria