Declension table of ?abhiṣṭhitā

Deva

FeminineSingularDualPlural
Nominativeabhiṣṭhitā abhiṣṭhite abhiṣṭhitāḥ
Vocativeabhiṣṭhite abhiṣṭhite abhiṣṭhitāḥ
Accusativeabhiṣṭhitām abhiṣṭhite abhiṣṭhitāḥ
Instrumentalabhiṣṭhitayā abhiṣṭhitābhyām abhiṣṭhitābhiḥ
Dativeabhiṣṭhitāyai abhiṣṭhitābhyām abhiṣṭhitābhyaḥ
Ablativeabhiṣṭhitāyāḥ abhiṣṭhitābhyām abhiṣṭhitābhyaḥ
Genitiveabhiṣṭhitāyāḥ abhiṣṭhitayoḥ abhiṣṭhitānām
Locativeabhiṣṭhitāyām abhiṣṭhitayoḥ abhiṣṭhitāsu

Adverb -abhiṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria