Declension table of abhiṣṭhita

Deva

NeuterSingularDualPlural
Nominativeabhiṣṭhitam abhiṣṭhite abhiṣṭhitāni
Vocativeabhiṣṭhita abhiṣṭhite abhiṣṭhitāni
Accusativeabhiṣṭhitam abhiṣṭhite abhiṣṭhitāni
Instrumentalabhiṣṭhitena abhiṣṭhitābhyām abhiṣṭhitaiḥ
Dativeabhiṣṭhitāya abhiṣṭhitābhyām abhiṣṭhitebhyaḥ
Ablativeabhiṣṭhitāt abhiṣṭhitābhyām abhiṣṭhitebhyaḥ
Genitiveabhiṣṭhitasya abhiṣṭhitayoḥ abhiṣṭhitānām
Locativeabhiṣṭhite abhiṣṭhitayoḥ abhiṣṭhiteṣu

Compound abhiṣṭhita -

Adverb -abhiṣṭhitam -abhiṣṭhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria