Declension table of ?abhiḍīna

Deva

NeuterSingularDualPlural
Nominativeabhiḍīnam abhiḍīne abhiḍīnāni
Vocativeabhiḍīna abhiḍīne abhiḍīnāni
Accusativeabhiḍīnam abhiḍīne abhiḍīnāni
Instrumentalabhiḍīnena abhiḍīnābhyām abhiḍīnaiḥ
Dativeabhiḍīnāya abhiḍīnābhyām abhiḍīnebhyaḥ
Ablativeabhiḍīnāt abhiḍīnābhyām abhiḍīnebhyaḥ
Genitiveabhiḍīnasya abhiḍīnayoḥ abhiḍīnānām
Locativeabhiḍīne abhiḍīnayoḥ abhiḍīneṣu

Compound abhiḍīna -

Adverb -abhiḍīnam -abhiḍīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria