Declension table of ?abhedyatā

Deva

FeminineSingularDualPlural
Nominativeabhedyatā abhedyate abhedyatāḥ
Vocativeabhedyate abhedyate abhedyatāḥ
Accusativeabhedyatām abhedyate abhedyatāḥ
Instrumentalabhedyatayā abhedyatābhyām abhedyatābhiḥ
Dativeabhedyatāyai abhedyatābhyām abhedyatābhyaḥ
Ablativeabhedyatāyāḥ abhedyatābhyām abhedyatābhyaḥ
Genitiveabhedyatāyāḥ abhedyatayoḥ abhedyatānām
Locativeabhedyatāyām abhedyatayoḥ abhedyatāsu

Adverb -abhedyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria