Declension table of ?abhayagirivāsin

Deva

MasculineSingularDualPlural
Nominativeabhayagirivāsī abhayagirivāsinau abhayagirivāsinaḥ
Vocativeabhayagirivāsin abhayagirivāsinau abhayagirivāsinaḥ
Accusativeabhayagirivāsinam abhayagirivāsinau abhayagirivāsinaḥ
Instrumentalabhayagirivāsinā abhayagirivāsibhyām abhayagirivāsibhiḥ
Dativeabhayagirivāsine abhayagirivāsibhyām abhayagirivāsibhyaḥ
Ablativeabhayagirivāsinaḥ abhayagirivāsibhyām abhayagirivāsibhyaḥ
Genitiveabhayagirivāsinaḥ abhayagirivāsinoḥ abhayagirivāsinām
Locativeabhayagirivāsini abhayagirivāsinoḥ abhayagirivāsiṣu

Compound abhayagirivāsi -

Adverb -abhayagirivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria