Declension table of abhayadakṣiṇā

Deva

FeminineSingularDualPlural
Nominativeabhayadakṣiṇā abhayadakṣiṇe abhayadakṣiṇāḥ
Vocativeabhayadakṣiṇe abhayadakṣiṇe abhayadakṣiṇāḥ
Accusativeabhayadakṣiṇām abhayadakṣiṇe abhayadakṣiṇāḥ
Instrumentalabhayadakṣiṇayā abhayadakṣiṇābhyām abhayadakṣiṇābhiḥ
Dativeabhayadakṣiṇāyai abhayadakṣiṇābhyām abhayadakṣiṇābhyaḥ
Ablativeabhayadakṣiṇāyāḥ abhayadakṣiṇābhyām abhayadakṣiṇābhyaḥ
Genitiveabhayadakṣiṇāyāḥ abhayadakṣiṇayoḥ abhayadakṣiṇānām
Locativeabhayadakṣiṇāyām abhayadakṣiṇayoḥ abhayadakṣiṇāsu

Adverb -abhayadakṣiṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria