Declension table of ?abhayānanda

Deva

MasculineSingularDualPlural
Nominativeabhayānandaḥ abhayānandau abhayānandāḥ
Vocativeabhayānanda abhayānandau abhayānandāḥ
Accusativeabhayānandam abhayānandau abhayānandān
Instrumentalabhayānandena abhayānandābhyām abhayānandaiḥ abhayānandebhiḥ
Dativeabhayānandāya abhayānandābhyām abhayānandebhyaḥ
Ablativeabhayānandāt abhayānandābhyām abhayānandebhyaḥ
Genitiveabhayānandasya abhayānandayoḥ abhayānandānām
Locativeabhayānande abhayānandayoḥ abhayānandeṣu

Compound abhayānanda -

Adverb -abhayānandam -abhayānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria