Declension table of ?abhayaṅkara

Deva

NeuterSingularDualPlural
Nominativeabhayaṅkaram abhayaṅkare abhayaṅkarāṇi
Vocativeabhayaṅkara abhayaṅkare abhayaṅkarāṇi
Accusativeabhayaṅkaram abhayaṅkare abhayaṅkarāṇi
Instrumentalabhayaṅkareṇa abhayaṅkarābhyām abhayaṅkaraiḥ
Dativeabhayaṅkarāya abhayaṅkarābhyām abhayaṅkarebhyaḥ
Ablativeabhayaṅkarāt abhayaṅkarābhyām abhayaṅkarebhyaḥ
Genitiveabhayaṅkarasya abhayaṅkarayoḥ abhayaṅkarāṇām
Locativeabhayaṅkare abhayaṅkarayoḥ abhayaṅkareṣu

Compound abhayaṅkara -

Adverb -abhayaṅkaram -abhayaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria