Declension table of abhavya

Deva

NeuterSingularDualPlural
Nominativeabhavyam abhavye abhavyāni
Vocativeabhavya abhavye abhavyāni
Accusativeabhavyam abhavye abhavyāni
Instrumentalabhavyena abhavyābhyām abhavyaiḥ
Dativeabhavyāya abhavyābhyām abhavyebhyaḥ
Ablativeabhavyāt abhavyābhyām abhavyebhyaḥ
Genitiveabhavyasya abhavyayoḥ abhavyānām
Locativeabhavye abhavyayoḥ abhavyeṣu

Compound abhavya -

Adverb -abhavyam -abhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria