Declension table of ?abhavanmatayoga

Deva

MasculineSingularDualPlural
Nominativeabhavanmatayogaḥ abhavanmatayogau abhavanmatayogāḥ
Vocativeabhavanmatayoga abhavanmatayogau abhavanmatayogāḥ
Accusativeabhavanmatayogam abhavanmatayogau abhavanmatayogān
Instrumentalabhavanmatayogena abhavanmatayogābhyām abhavanmatayogaiḥ abhavanmatayogebhiḥ
Dativeabhavanmatayogāya abhavanmatayogābhyām abhavanmatayogebhyaḥ
Ablativeabhavanmatayogāt abhavanmatayogābhyām abhavanmatayogebhyaḥ
Genitiveabhavanmatayogasya abhavanmatayogayoḥ abhavanmatayogānām
Locativeabhavanmatayoge abhavanmatayogayoḥ abhavanmatayogeṣu

Compound abhavanmatayoga -

Adverb -abhavanmatayogam -abhavanmatayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria