Declension table of abhavanīya

Deva

NeuterSingularDualPlural
Nominativeabhavanīyam abhavanīye abhavanīyāni
Vocativeabhavanīya abhavanīye abhavanīyāni
Accusativeabhavanīyam abhavanīye abhavanīyāni
Instrumentalabhavanīyena abhavanīyābhyām abhavanīyaiḥ
Dativeabhavanīyāya abhavanīyābhyām abhavanīyebhyaḥ
Ablativeabhavanīyāt abhavanīyābhyām abhavanīyebhyaḥ
Genitiveabhavanīyasya abhavanīyayoḥ abhavanīyānām
Locativeabhavanīye abhavanīyayoḥ abhavanīyeṣu

Compound abhavanīya -

Adverb -abhavanīyam -abhavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria