Declension table of ?abhavadīya

Deva

MasculineSingularDualPlural
Nominativeabhavadīyaḥ abhavadīyau abhavadīyāḥ
Vocativeabhavadīya abhavadīyau abhavadīyāḥ
Accusativeabhavadīyam abhavadīyau abhavadīyān
Instrumentalabhavadīyena abhavadīyābhyām abhavadīyaiḥ abhavadīyebhiḥ
Dativeabhavadīyāya abhavadīyābhyām abhavadīyebhyaḥ
Ablativeabhavadīyāt abhavadīyābhyām abhavadīyebhyaḥ
Genitiveabhavadīyasya abhavadīyayoḥ abhavadīyānām
Locativeabhavadīye abhavadīyayoḥ abhavadīyeṣu

Compound abhavadīya -

Adverb -abhavadīyam -abhavadīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria